A 1230-3 Jhaṅkeśvarīpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1230/3
Title: Jhaṅkeśvarīpūjāvidhi
Dimensions: 19.4 x 7.7 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/68
Remarks:


Reel No. A 1230-3 Inventory No. 95519

Title Jhaṅkeśvarīpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 19.4 x 7.7 cm

Folios 11

Lines per Folio 6

Scribe Kaṇṭhānanda

Place of Deposit NAK

Accession No. 1/1696/68

Used for edition

Manuscript Features

An incomplete another text Pārthivaliṅgapūjāvdhi is started after this text.(See below)

Excerpts

Beginning

❖ aiṃ namaḥ śrījhaṃkeśvaryyai ||

atha pūjāvidhi ||

tritatvenācamya || snāna candana siṃ(2)dūra yajñopavīta puṣpādibhir abhyarcca || trirācamya || hrāṁ ātmātatvāya svāhā || (3) hrīṁ vidyātatvāya svāhā || hrūṁ śivatatvāya svāhā || oṃ adyādi || sūryyārgha || guru (4) namaskāra || akhaṇḍamaṇḍalākāreti || (exp. 2t1–4)

End

pa(b1)śukarṇṇe mantraṃ paṭhet || gāyatrī || ājñā mantra || oṃ adyādi || saṃkalpa || ghātaye(2)t || paśuṃ gṛhnāti deveśīti ||     || maṇḍalaṃ kṛtvā || mahāmāyā paṭhet || śrī(3)saṃvarttā || atra gaṇdhādi || bokana chāya || tarppaṇaṃ || devyāśīrvvāda || atmāśī(4)rvvāda || nyāsa || aiṁ tālatraya || saṃhāramudrāna bali thoya || pūrvvavad ācamya (5) || sūryya sākṣi || (exp. 11t6–11b5)

Colophon

iti jhaṃkeśvarīpūjāvidhi samāptaṃ ||

śrīśrīkaṇṭhānande(6)na ekāhena likhitaṃ ||

śrīnīlakaṇṭhānandasya caraṇābhyāṃ namaḥ || (exp.11b5–6)

«starting of next text:»

❖ oṃ śrībhavānyai namaḥ ||

parthivaliṅgapūjā pañcaṅṣarīnaṃ vidhitheṃ pūjā thana macoyā || (2)

atha liṅgārccanaṃ || nosiya ||

hrāṁ ātmatatvāya svāhā || hrīṁ vidyātatvāya svā (exp. 12t1–2)

Microfilm Details

Reel No. A 1230/3

Date of Filming 02-06-1987

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 19-12-2005

Bibliography